B 172-21 Kiraṇākhyatantra

Template:IP

Manuscript culture infobox

Filmed in: B 172/21
Title: Kiraṇākhyatantra
Dimensions: 31 x 12 cm x 126 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4780
Remarks:


Reel No. B 172/21

Inventory No. 33656

Title Kiraṇākhyatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 12.6 x 31.8 cm

Binding Hole

Folios 121+5=126

Lines per Folio 7–9

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4780

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||    ||

kailāsaśikharāruḍhaṃ somaṃ somārdhaśekharam |
haraṃ drṣṭvā bravīt tāṛkṣaḥ stutipūrvam idaṃ vacaḥ ||

jayānvaka vṛṣaskandha vandhabheda vicakṣaṇa |
jaya pravīra vīreśa jaya tirpuradāhaka ||

jayākhila sureśāna śiraccheda bhayānaka |
jaya prathita sāmarthya manmatha shitināśana |

jaya pralaya kālāgni kālakūṭavalāpaha |
jayāvarta mahāṭopa saridvega vidhāraka | (fol. 1v1–3)

End

prapaṭhatu harir harir iti dhyāyatu rupaṃ guruvadanasaṃpūtaṃ ||
īpsā pūrtir ekadine yatnayujāṃ kila kṛtau nihitaḥ 15

vṛttam idaṃ paṃcadaśakaṃ harividuṣā bhāvi sanmide nihitam ||
pracaratu sahānugāmi kiraṇakiraṇaiḥ saṃtataṃ pihitam 16

prabhavantu sukhino nikhilāḥ kadācid api vipanna paśyantu ||
kurvantu sajjanasaṅgaṃ smāraṃ smāraṃ tāraṃ tāram 17 (fol. 118r1–5)

Colophon

samāptam idaṃ maṅgalam (fol. 118r5)

Microfilm Details

Reel No. B 172/21

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 28-07-2005